B 373-18 Prayogaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/18
Title: Prayogaratna
Dimensions: 27.5 x 11 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5931
Remarks:


Reel No. B 373-18 Inventory No. 55584

Title Prayogaratna

Author Nārāyaṇa Bhaṭta

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 11.0 cm

Folios 52

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5931

Manuscript Features

Available folios 1v–45v.

Excerpts

«Beginning: »

|| śrīrāmajī || śrīgaṇeśāya namaḥ || ||

śrīrāmaṃ svaparīvāraṃ gaṇeśaṃ ca sarasvatīṃ |

āśvalāyanaṃ tacchiṣyaṃ (!)praṇamya pitaraṃ guruṃ || <ref name="ftn1">unmetrical</ref>

bhaṭtarāmeśvarasuto bhaṭtanārāyaṇaḥ sudhīḥ ||

prayogaratnaṃ kurute kāśyāṃ śiṣṭeṣṭatuṣṭale || 1 ||

granthe smin guṇagaṇavatvam ucyate cet

svaṃ granthaṃ guṇagaṇavantam āha ko na |

tat santaḥ śirasi kṛtāñjalis tu yāce

sodhyaṃ tat sad asad ihocyate nayā yat ||

«End: »

atha garbhādhānadhā(!) saṃskārā ucyaṃte | tatra prathame rajodarśane māsādau duṣṭe sati garbḥādhānasya śāṃtikapūrvaṃ karttavayatvā[c]chāṃtikaṃ vaktu++++dy ucyate | prathame raja‥ caitrajyeṣṭhāṣāḍhabhādrapadakārttikapauṣā aśubhāḥ | āśvino madhyamaḥ | śeṣāḥ śubhāḥ | kvacid vaiśākhaphālguṇapūrvārdhayor adhamatvam uktaṃ | tiṣu pratipaccaturthī ṣaṣṭhyaṣṭamī dvādaśī caturdaśī paurṇamāsyamāvāsyā aśubhāḥ || śeṣāḥ śu || (fol. 45r4–45v3)

«Sub-colophon: »

iti prayogaratne paribhāṣāprakāraḥ || || (fol. 45r4)

Microfilm Details

Reel No. B 373/18

Date of Filming 30-11-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 30-07-2009

Bibliography


<references/>